Singular | Dual | Plural | |
Nominativo |
नृषद्वा
nṛṣadvā |
नृषद्वानौ
nṛṣadvānau |
नृषद्वानः
nṛṣadvānaḥ |
Vocativo |
नृषद्वन्
nṛṣadvan |
नृषद्वानौ
nṛṣadvānau |
नृषद्वानः
nṛṣadvānaḥ |
Acusativo |
नृषद्वानम्
nṛṣadvānam |
नृषद्वानौ
nṛṣadvānau |
नृषद्वनः
nṛṣadvanaḥ |
Instrumental |
नृषद्वना
nṛṣadvanā |
नृषद्वभ्याम्
nṛṣadvabhyām |
नृषद्वभिः
nṛṣadvabhiḥ |
Dativo |
नृषद्वने
nṛṣadvane |
नृषद्वभ्याम्
nṛṣadvabhyām |
नृषद्वभ्यः
nṛṣadvabhyaḥ |
Ablativo |
नृषद्वनः
nṛṣadvanaḥ |
नृषद्वभ्याम्
nṛṣadvabhyām |
नृषद्वभ्यः
nṛṣadvabhyaḥ |
Genitivo |
नृषद्वनः
nṛṣadvanaḥ |
नृषद्वनोः
nṛṣadvanoḥ |
नृषद्वनाम्
nṛṣadvanām |
Locativo |
नृषद्वनि
nṛṣadvani नृषदनि nṛṣadani |
नृषद्वनोः
nṛṣadvanoḥ |
नृषद्वसु
nṛṣadvasu |