Singular | Dual | Plural | |
Nominativo |
नृषाह्या
nṛṣāhyā |
नृषाह्ये
nṛṣāhye |
नृषाह्याः
nṛṣāhyāḥ |
Vocativo |
नृषाह्ये
nṛṣāhye |
नृषाह्ये
nṛṣāhye |
नृषाह्याः
nṛṣāhyāḥ |
Acusativo |
नृषाह्याम्
nṛṣāhyām |
नृषाह्ये
nṛṣāhye |
नृषाह्याः
nṛṣāhyāḥ |
Instrumental |
नृषाह्यया
nṛṣāhyayā |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्याभिः
nṛṣāhyābhiḥ |
Dativo |
नृषाह्यायै
nṛṣāhyāyai |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्याभ्यः
nṛṣāhyābhyaḥ |
Ablativo |
नृषाह्यायाः
nṛṣāhyāyāḥ |
नृषाह्याभ्याम्
nṛṣāhyābhyām |
नृषाह्याभ्यः
nṛṣāhyābhyaḥ |
Genitivo |
नृषाह्यायाः
nṛṣāhyāyāḥ |
नृषाह्ययोः
nṛṣāhyayoḥ |
नृषाह्याणाम्
nṛṣāhyāṇām |
Locativo |
नृषाह्यायाम्
nṛṣāhyāyām |
नृषाह्ययोः
nṛṣāhyayoḥ |
नृषाह्यासु
nṛṣāhyāsu |