| Singular | Dual | Plural |
Nominativo |
नृसिंहभट्टीयम्
nṛsiṁhabhaṭṭīyam
|
नृसिंहभट्टीये
nṛsiṁhabhaṭṭīye
|
नृसिंहभट्टीयानि
nṛsiṁhabhaṭṭīyāni
|
Vocativo |
नृसिंहभट्टीय
nṛsiṁhabhaṭṭīya
|
नृसिंहभट्टीये
nṛsiṁhabhaṭṭīye
|
नृसिंहभट्टीयानि
nṛsiṁhabhaṭṭīyāni
|
Acusativo |
नृसिंहभट्टीयम्
nṛsiṁhabhaṭṭīyam
|
नृसिंहभट्टीये
nṛsiṁhabhaṭṭīye
|
नृसिंहभट्टीयानि
nṛsiṁhabhaṭṭīyāni
|
Instrumental |
नृसिंहभट्टीयेन
nṛsiṁhabhaṭṭīyena
|
नृसिंहभट्टीयाभ्याम्
nṛsiṁhabhaṭṭīyābhyām
|
नृसिंहभट्टीयैः
nṛsiṁhabhaṭṭīyaiḥ
|
Dativo |
नृसिंहभट्टीयाय
nṛsiṁhabhaṭṭīyāya
|
नृसिंहभट्टीयाभ्याम्
nṛsiṁhabhaṭṭīyābhyām
|
नृसिंहभट्टीयेभ्यः
nṛsiṁhabhaṭṭīyebhyaḥ
|
Ablativo |
नृसिंहभट्टीयात्
nṛsiṁhabhaṭṭīyāt
|
नृसिंहभट्टीयाभ्याम्
nṛsiṁhabhaṭṭīyābhyām
|
नृसिंहभट्टीयेभ्यः
nṛsiṁhabhaṭṭīyebhyaḥ
|
Genitivo |
नृसिंहभट्टीयस्य
nṛsiṁhabhaṭṭīyasya
|
नृसिंहभट्टीययोः
nṛsiṁhabhaṭṭīyayoḥ
|
नृसिंहभट्टीयानाम्
nṛsiṁhabhaṭṭīyānām
|
Locativo |
नृसिंहभट्टीये
nṛsiṁhabhaṭṭīye
|
नृसिंहभट्टीययोः
nṛsiṁhabhaṭṭīyayoḥ
|
नृसिंहभट्टीयेषु
nṛsiṁhabhaṭṭīyeṣu
|