| Singular | Dual | Plural |
Nominativo |
नृसिंहोत्तरतापनीयम्
nṛsiṁhottaratāpanīyam
|
नृसिंहोत्तरतापनीये
nṛsiṁhottaratāpanīye
|
नृसिंहोत्तरतापनीयानि
nṛsiṁhottaratāpanīyāni
|
Vocativo |
नृसिंहोत्तरतापनीय
nṛsiṁhottaratāpanīya
|
नृसिंहोत्तरतापनीये
nṛsiṁhottaratāpanīye
|
नृसिंहोत्तरतापनीयानि
nṛsiṁhottaratāpanīyāni
|
Acusativo |
नृसिंहोत्तरतापनीयम्
nṛsiṁhottaratāpanīyam
|
नृसिंहोत्तरतापनीये
nṛsiṁhottaratāpanīye
|
नृसिंहोत्तरतापनीयानि
nṛsiṁhottaratāpanīyāni
|
Instrumental |
नृसिंहोत्तरतापनीयेन
nṛsiṁhottaratāpanīyena
|
नृसिंहोत्तरतापनीयाभ्याम्
nṛsiṁhottaratāpanīyābhyām
|
नृसिंहोत्तरतापनीयैः
nṛsiṁhottaratāpanīyaiḥ
|
Dativo |
नृसिंहोत्तरतापनीयाय
nṛsiṁhottaratāpanīyāya
|
नृसिंहोत्तरतापनीयाभ्याम्
nṛsiṁhottaratāpanīyābhyām
|
नृसिंहोत्तरतापनीयेभ्यः
nṛsiṁhottaratāpanīyebhyaḥ
|
Ablativo |
नृसिंहोत्तरतापनीयात्
nṛsiṁhottaratāpanīyāt
|
नृसिंहोत्तरतापनीयाभ्याम्
nṛsiṁhottaratāpanīyābhyām
|
नृसिंहोत्तरतापनीयेभ्यः
nṛsiṁhottaratāpanīyebhyaḥ
|
Genitivo |
नृसिंहोत्तरतापनीयस्य
nṛsiṁhottaratāpanīyasya
|
नृसिंहोत्तरतापनीययोः
nṛsiṁhottaratāpanīyayoḥ
|
नृसिंहोत्तरतापनीयानाम्
nṛsiṁhottaratāpanīyānām
|
Locativo |
नृसिंहोत्तरतापनीये
nṛsiṁhottaratāpanīye
|
नृसिंहोत्तरतापनीययोः
nṛsiṁhottaratāpanīyayoḥ
|
नृसिंहोत्तरतापनीयेषु
nṛsiṁhottaratāpanīyeṣu
|