| Singular | Dual | Plural |
Nominativo |
न्रस्थिमाली
nrasthimālī
|
न्रस्थिमालिनौ
nrasthimālinau
|
न्रस्थिमालिनः
nrasthimālinaḥ
|
Vocativo |
न्रस्थिमालिन्
nrasthimālin
|
न्रस्थिमालिनौ
nrasthimālinau
|
न्रस्थिमालिनः
nrasthimālinaḥ
|
Acusativo |
न्रस्थिमालिनम्
nrasthimālinam
|
न्रस्थिमालिनौ
nrasthimālinau
|
न्रस्थिमालिनः
nrasthimālinaḥ
|
Instrumental |
न्रस्थिमालिना
nrasthimālinā
|
न्रस्थिमालिभ्याम्
nrasthimālibhyām
|
न्रस्थिमालिभिः
nrasthimālibhiḥ
|
Dativo |
न्रस्थिमालिने
nrasthimāline
|
न्रस्थिमालिभ्याम्
nrasthimālibhyām
|
न्रस्थिमालिभ्यः
nrasthimālibhyaḥ
|
Ablativo |
न्रस्थिमालिनः
nrasthimālinaḥ
|
न्रस्थिमालिभ्याम्
nrasthimālibhyām
|
न्रस्थिमालिभ्यः
nrasthimālibhyaḥ
|
Genitivo |
न्रस्थिमालिनः
nrasthimālinaḥ
|
न्रस्थिमालिनोः
nrasthimālinoḥ
|
न्रस्थिमालिनाम्
nrasthimālinām
|
Locativo |
न्रस्थिमालिनि
nrasthimālini
|
न्रस्थिमालिनोः
nrasthimālinoḥ
|
न्रस्थिमालिषु
nrasthimāliṣu
|