Singular | Dual | Plural | |
Nominativo |
नृपदीपः
nṛpadīpaḥ |
नृपदीपौ
nṛpadīpau |
नृपदीपाः
nṛpadīpāḥ |
Vocativo |
नृपदीप
nṛpadīpa |
नृपदीपौ
nṛpadīpau |
नृपदीपाः
nṛpadīpāḥ |
Acusativo |
नृपदीपम्
nṛpadīpam |
नृपदीपौ
nṛpadīpau |
नृपदीपान्
nṛpadīpān |
Instrumental |
नृपदीपेन
nṛpadīpena |
नृपदीपाभ्याम्
nṛpadīpābhyām |
नृपदीपैः
nṛpadīpaiḥ |
Dativo |
नृपदीपाय
nṛpadīpāya |
नृपदीपाभ्याम्
nṛpadīpābhyām |
नृपदीपेभ्यः
nṛpadīpebhyaḥ |
Ablativo |
नृपदीपात्
nṛpadīpāt |
नृपदीपाभ्याम्
nṛpadīpābhyām |
नृपदीपेभ्यः
nṛpadīpebhyaḥ |
Genitivo |
नृपदीपस्य
nṛpadīpasya |
नृपदीपयोः
nṛpadīpayoḥ |
नृपदीपानाम्
nṛpadīpānām |
Locativo |
नृपदीपे
nṛpadīpe |
नृपदीपयोः
nṛpadīpayoḥ |
नृपदीपेषु
nṛpadīpeṣu |