| Singular | Dual | Plural |
Nominativo |
नृपबदरः
nṛpabadaraḥ
|
नृपबदरौ
nṛpabadarau
|
नृपबदराः
nṛpabadarāḥ
|
Vocativo |
नृपबदर
nṛpabadara
|
नृपबदरौ
nṛpabadarau
|
नृपबदराः
nṛpabadarāḥ
|
Acusativo |
नृपबदरम्
nṛpabadaram
|
नृपबदरौ
nṛpabadarau
|
नृपबदरान्
nṛpabadarān
|
Instrumental |
नृपबदरेण
nṛpabadareṇa
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरैः
nṛpabadaraiḥ
|
Dativo |
नृपबदराय
nṛpabadarāya
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरेभ्यः
nṛpabadarebhyaḥ
|
Ablativo |
नृपबदरात्
nṛpabadarāt
|
नृपबदराभ्याम्
nṛpabadarābhyām
|
नृपबदरेभ्यः
nṛpabadarebhyaḥ
|
Genitivo |
नृपबदरस्य
nṛpabadarasya
|
नृपबदरयोः
nṛpabadarayoḥ
|
नृपबदराणाम्
nṛpabadarāṇām
|
Locativo |
नृपबदरे
nṛpabadare
|
नृपबदरयोः
nṛpabadarayoḥ
|
नृपबदरेषु
nṛpabadareṣu
|