Singular | Dual | Plural | |
Nominativo |
नृपमाषः
nṛpamāṣaḥ |
नृपमाषौ
nṛpamāṣau |
नृपमाषाः
nṛpamāṣāḥ |
Vocativo |
नृपमाष
nṛpamāṣa |
नृपमाषौ
nṛpamāṣau |
नृपमाषाः
nṛpamāṣāḥ |
Acusativo |
नृपमाषम्
nṛpamāṣam |
नृपमाषौ
nṛpamāṣau |
नृपमाषान्
nṛpamāṣān |
Instrumental |
नृपमाषेण
nṛpamāṣeṇa |
नृपमाषाभ्याम्
nṛpamāṣābhyām |
नृपमाषैः
nṛpamāṣaiḥ |
Dativo |
नृपमाषाय
nṛpamāṣāya |
नृपमाषाभ्याम्
nṛpamāṣābhyām |
नृपमाषेभ्यः
nṛpamāṣebhyaḥ |
Ablativo |
नृपमाषात्
nṛpamāṣāt |
नृपमाषाभ्याम्
nṛpamāṣābhyām |
नृपमाषेभ्यः
nṛpamāṣebhyaḥ |
Genitivo |
नृपमाषस्य
nṛpamāṣasya |
नृपमाषयोः
nṛpamāṣayoḥ |
नृपमाषाणाम्
nṛpamāṣāṇām |
Locativo |
नृपमाषे
nṛpamāṣe |
नृपमाषयोः
nṛpamāṣayoḥ |
नृपमाषेषु
nṛpamāṣeṣu |