| Singular | Dual | Plural |
Nominativo |
नृपलिङ्गधरः
nṛpaliṅgadharaḥ
|
नृपलिङ्गधरौ
nṛpaliṅgadharau
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Vocativo |
नृपलिङ्गधर
nṛpaliṅgadhara
|
नृपलिङ्गधरौ
nṛpaliṅgadharau
|
नृपलिङ्गधराः
nṛpaliṅgadharāḥ
|
Acusativo |
नृपलिङ्गधरम्
nṛpaliṅgadharam
|
नृपलिङ्गधरौ
nṛpaliṅgadharau
|
नृपलिङ्गधरान्
nṛpaliṅgadharān
|
Instrumental |
नृपलिङ्गधरेण
nṛpaliṅgadhareṇa
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरैः
nṛpaliṅgadharaiḥ
|
Dativo |
नृपलिङ्गधराय
nṛpaliṅgadharāya
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरेभ्यः
nṛpaliṅgadharebhyaḥ
|
Ablativo |
नृपलिङ्गधरात्
nṛpaliṅgadharāt
|
नृपलिङ्गधराभ्याम्
nṛpaliṅgadharābhyām
|
नृपलिङ्गधरेभ्यः
nṛpaliṅgadharebhyaḥ
|
Genitivo |
नृपलिङ्गधरस्य
nṛpaliṅgadharasya
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधराणाम्
nṛpaliṅgadharāṇām
|
Locativo |
नृपलिङ्गधरे
nṛpaliṅgadhare
|
नृपलिङ्गधरयोः
nṛpaliṅgadharayoḥ
|
नृपलिङ्गधरेषु
nṛpaliṅgadhareṣu
|