| Singular | Dual | Plural |
Nominativo |
नृपशासनम्
nṛpaśāsanam
|
नृपशासने
nṛpaśāsane
|
नृपशासनानि
nṛpaśāsanāni
|
Vocativo |
नृपशासन
nṛpaśāsana
|
नृपशासने
nṛpaśāsane
|
नृपशासनानि
nṛpaśāsanāni
|
Acusativo |
नृपशासनम्
nṛpaśāsanam
|
नृपशासने
nṛpaśāsane
|
नृपशासनानि
nṛpaśāsanāni
|
Instrumental |
नृपशासनेन
nṛpaśāsanena
|
नृपशासनाभ्याम्
nṛpaśāsanābhyām
|
नृपशासनैः
nṛpaśāsanaiḥ
|
Dativo |
नृपशासनाय
nṛpaśāsanāya
|
नृपशासनाभ्याम्
nṛpaśāsanābhyām
|
नृपशासनेभ्यः
nṛpaśāsanebhyaḥ
|
Ablativo |
नृपशासनात्
nṛpaśāsanāt
|
नृपशासनाभ्याम्
nṛpaśāsanābhyām
|
नृपशासनेभ्यः
nṛpaśāsanebhyaḥ
|
Genitivo |
नृपशासनस्य
nṛpaśāsanasya
|
नृपशासनयोः
nṛpaśāsanayoḥ
|
नृपशासनानाम्
nṛpaśāsanānām
|
Locativo |
नृपशासने
nṛpaśāsane
|
नृपशासनयोः
nṛpaśāsanayoḥ
|
नृपशासनेषु
nṛpaśāsaneṣu
|