| Singular | Dual | Plural |
Nominativo |
नृपस्नुषा
nṛpasnuṣā
|
नृपस्नुषे
nṛpasnuṣe
|
नृपस्नुषाः
nṛpasnuṣāḥ
|
Vocativo |
नृपस्नुषे
nṛpasnuṣe
|
नृपस्नुषे
nṛpasnuṣe
|
नृपस्नुषाः
nṛpasnuṣāḥ
|
Acusativo |
नृपस्नुषाम्
nṛpasnuṣām
|
नृपस्नुषे
nṛpasnuṣe
|
नृपस्नुषाः
nṛpasnuṣāḥ
|
Instrumental |
नृपस्नुषया
nṛpasnuṣayā
|
नृपस्नुषाभ्याम्
nṛpasnuṣābhyām
|
नृपस्नुषाभिः
nṛpasnuṣābhiḥ
|
Dativo |
नृपस्नुषायै
nṛpasnuṣāyai
|
नृपस्नुषाभ्याम्
nṛpasnuṣābhyām
|
नृपस्नुषाभ्यः
nṛpasnuṣābhyaḥ
|
Ablativo |
नृपस्नुषायाः
nṛpasnuṣāyāḥ
|
नृपस्नुषाभ्याम्
nṛpasnuṣābhyām
|
नृपस्नुषाभ्यः
nṛpasnuṣābhyaḥ
|
Genitivo |
नृपस्नुषायाः
nṛpasnuṣāyāḥ
|
नृपस्नुषयोः
nṛpasnuṣayoḥ
|
नृपस्नुषाणाम्
nṛpasnuṣāṇām
|
Locativo |
नृपस्नुषायाम्
nṛpasnuṣāyām
|
नृपस्नुषयोः
nṛpasnuṣayoḥ
|
नृपस्नुषासु
nṛpasnuṣāsu
|