Singular | Dual | Plural | |
Nominativo |
नृपांशः
nṛpāṁśaḥ |
नृपांशौ
nṛpāṁśau |
नृपांशाः
nṛpāṁśāḥ |
Vocativo |
नृपांश
nṛpāṁśa |
नृपांशौ
nṛpāṁśau |
नृपांशाः
nṛpāṁśāḥ |
Acusativo |
नृपांशम्
nṛpāṁśam |
नृपांशौ
nṛpāṁśau |
नृपांशान्
nṛpāṁśān |
Instrumental |
नृपांशेन
nṛpāṁśena |
नृपांशाभ्याम्
nṛpāṁśābhyām |
नृपांशैः
nṛpāṁśaiḥ |
Dativo |
नृपांशाय
nṛpāṁśāya |
नृपांशाभ्याम्
nṛpāṁśābhyām |
नृपांशेभ्यः
nṛpāṁśebhyaḥ |
Ablativo |
नृपांशात्
nṛpāṁśāt |
नृपांशाभ्याम्
nṛpāṁśābhyām |
नृपांशेभ्यः
nṛpāṁśebhyaḥ |
Genitivo |
नृपांशस्य
nṛpāṁśasya |
नृपांशयोः
nṛpāṁśayoḥ |
नृपांशानाम्
nṛpāṁśānām |
Locativo |
नृपांशे
nṛpāṁśe |
नृपांशयोः
nṛpāṁśayoḥ |
नृपांशेषु
nṛpāṁśeṣu |