Singular | Dual | Plural | |
Nominativo |
नृपामयः
nṛpāmayaḥ |
नृपामयौ
nṛpāmayau |
नृपामयाः
nṛpāmayāḥ |
Vocativo |
नृपामय
nṛpāmaya |
नृपामयौ
nṛpāmayau |
नृपामयाः
nṛpāmayāḥ |
Acusativo |
नृपामयम्
nṛpāmayam |
नृपामयौ
nṛpāmayau |
नृपामयान्
nṛpāmayān |
Instrumental |
नृपामयेण
nṛpāmayeṇa |
नृपामयाभ्याम्
nṛpāmayābhyām |
नृपामयैः
nṛpāmayaiḥ |
Dativo |
नृपामयाय
nṛpāmayāya |
नृपामयाभ्याम्
nṛpāmayābhyām |
नृपामयेभ्यः
nṛpāmayebhyaḥ |
Ablativo |
नृपामयात्
nṛpāmayāt |
नृपामयाभ्याम्
nṛpāmayābhyām |
नृपामयेभ्यः
nṛpāmayebhyaḥ |
Genitivo |
नृपामयस्य
nṛpāmayasya |
नृपामययोः
nṛpāmayayoḥ |
नृपामयाणाम्
nṛpāmayāṇām |
Locativo |
नृपामये
nṛpāmaye |
नृपामययोः
nṛpāmayayoḥ |
नृपामयेषु
nṛpāmayeṣu |