| Singular | Dual | Plural |
Nominativo |
नृपेच्छा
nṛpecchā
|
नृपेच्छे
nṛpecche
|
नृपेच्छाः
nṛpecchāḥ
|
Vocativo |
नृपेच्छे
nṛpecche
|
नृपेच्छे
nṛpecche
|
नृपेच्छाः
nṛpecchāḥ
|
Acusativo |
नृपेच्छाम्
nṛpecchām
|
नृपेच्छे
nṛpecche
|
नृपेच्छाः
nṛpecchāḥ
|
Instrumental |
नृपेच्छया
nṛpecchayā
|
नृपेच्छाभ्याम्
nṛpecchābhyām
|
नृपेच्छाभिः
nṛpecchābhiḥ
|
Dativo |
नृपेच्छायै
nṛpecchāyai
|
नृपेच्छाभ्याम्
nṛpecchābhyām
|
नृपेच्छाभ्यः
nṛpecchābhyaḥ
|
Ablativo |
नृपेच्छायाः
nṛpecchāyāḥ
|
नृपेच्छाभ्याम्
nṛpecchābhyām
|
नृपेच्छाभ्यः
nṛpecchābhyaḥ
|
Genitivo |
नृपेच्छायाः
nṛpecchāyāḥ
|
नृपेच्छयोः
nṛpecchayoḥ
|
नृपेच्छानाम्
nṛpecchānām
|
Locativo |
नृपेच्छायाम्
nṛpecchāyām
|
नृपेच्छयोः
nṛpecchayoḥ
|
नृपेच्छासु
nṛpecchāsu
|