| Singular | Dual | Plural |
Nominativo |
नृत्यहस्तः
nṛtyahastaḥ
|
नृत्यहस्तौ
nṛtyahastau
|
नृत्यहस्ताः
nṛtyahastāḥ
|
Vocativo |
नृत्यहस्त
nṛtyahasta
|
नृत्यहस्तौ
nṛtyahastau
|
नृत्यहस्ताः
nṛtyahastāḥ
|
Acusativo |
नृत्यहस्तम्
nṛtyahastam
|
नृत्यहस्तौ
nṛtyahastau
|
नृत्यहस्तान्
nṛtyahastān
|
Instrumental |
नृत्यहस्तेन
nṛtyahastena
|
नृत्यहस्ताभ्याम्
nṛtyahastābhyām
|
नृत्यहस्तैः
nṛtyahastaiḥ
|
Dativo |
नृत्यहस्ताय
nṛtyahastāya
|
नृत्यहस्ताभ्याम्
nṛtyahastābhyām
|
नृत्यहस्तेभ्यः
nṛtyahastebhyaḥ
|
Ablativo |
नृत्यहस्तात्
nṛtyahastāt
|
नृत्यहस्ताभ्याम्
nṛtyahastābhyām
|
नृत्यहस्तेभ्यः
nṛtyahastebhyaḥ
|
Genitivo |
नृत्यहस्तस्य
nṛtyahastasya
|
नृत्यहस्तयोः
nṛtyahastayoḥ
|
नृत्यहस्तानाम्
nṛtyahastānām
|
Locativo |
नृत्यहस्ते
nṛtyahaste
|
नृत्यहस्तयोः
nṛtyahastayoḥ
|
नृत्यहस्तेषु
nṛtyahasteṣu
|