Singular | Dual | Plural | |
Nominativo |
नेतव्या
netavyā |
नेतव्ये
netavye |
नेतव्याः
netavyāḥ |
Vocativo |
नेतव्ये
netavye |
नेतव्ये
netavye |
नेतव्याः
netavyāḥ |
Acusativo |
नेतव्याम्
netavyām |
नेतव्ये
netavye |
नेतव्याः
netavyāḥ |
Instrumental |
नेतव्यया
netavyayā |
नेतव्याभ्याम्
netavyābhyām |
नेतव्याभिः
netavyābhiḥ |
Dativo |
नेतव्यायै
netavyāyai |
नेतव्याभ्याम्
netavyābhyām |
नेतव्याभ्यः
netavyābhyaḥ |
Ablativo |
नेतव्यायाः
netavyāyāḥ |
नेतव्याभ्याम्
netavyābhyām |
नेतव्याभ्यः
netavyābhyaḥ |
Genitivo |
नेतव्यायाः
netavyāyāḥ |
नेतव्ययोः
netavyayoḥ |
नेतव्यानाम्
netavyānām |
Locativo |
नेतव्यायाम्
netavyāyām |
नेतव्ययोः
netavyayoḥ |
नेतव्यासु
netavyāsu |