| Singular | Dual | Plural |
Nominativo |
नेत्रगोचरः
netragocaraḥ
|
नेत्रगोचरौ
netragocarau
|
नेत्रगोचराः
netragocarāḥ
|
Vocativo |
नेत्रगोचर
netragocara
|
नेत्रगोचरौ
netragocarau
|
नेत्रगोचराः
netragocarāḥ
|
Acusativo |
नेत्रगोचरम्
netragocaram
|
नेत्रगोचरौ
netragocarau
|
नेत्रगोचरान्
netragocarān
|
Instrumental |
नेत्रगोचरेण
netragocareṇa
|
नेत्रगोचराभ्याम्
netragocarābhyām
|
नेत्रगोचरैः
netragocaraiḥ
|
Dativo |
नेत्रगोचराय
netragocarāya
|
नेत्रगोचराभ्याम्
netragocarābhyām
|
नेत्रगोचरेभ्यः
netragocarebhyaḥ
|
Ablativo |
नेत्रगोचरात्
netragocarāt
|
नेत्रगोचराभ्याम्
netragocarābhyām
|
नेत्रगोचरेभ्यः
netragocarebhyaḥ
|
Genitivo |
नेत्रगोचरस्य
netragocarasya
|
नेत्रगोचरयोः
netragocarayoḥ
|
नेत्रगोचराणाम्
netragocarāṇām
|
Locativo |
नेत्रगोचरे
netragocare
|
नेत्रगोचरयोः
netragocarayoḥ
|
नेत्रगोचरेषु
netragocareṣu
|