| Singular | Dual | Plural |
Nominativo |
नैसर्गिका
naisargikā
|
नैसर्गिके
naisargike
|
नैसर्गिकाः
naisargikāḥ
|
Vocativo |
नैसर्गिके
naisargike
|
नैसर्गिके
naisargike
|
नैसर्गिकाः
naisargikāḥ
|
Acusativo |
नैसर्गिकाम्
naisargikām
|
नैसर्गिके
naisargike
|
नैसर्गिकाः
naisargikāḥ
|
Instrumental |
नैसर्गिकया
naisargikayā
|
नैसर्गिकाभ्याम्
naisargikābhyām
|
नैसर्गिकाभिः
naisargikābhiḥ
|
Dativo |
नैसर्गिकायै
naisargikāyai
|
नैसर्गिकाभ्याम्
naisargikābhyām
|
नैसर्गिकाभ्यः
naisargikābhyaḥ
|
Ablativo |
नैसर्गिकायाः
naisargikāyāḥ
|
नैसर्गिकाभ्याम्
naisargikābhyām
|
नैसर्गिकाभ्यः
naisargikābhyaḥ
|
Genitivo |
नैसर्गिकायाः
naisargikāyāḥ
|
नैसर्गिकयोः
naisargikayoḥ
|
नैसर्गिकाणाम्
naisargikāṇām
|
Locativo |
नैसर्गिकायाम्
naisargikāyām
|
नैसर्गिकयोः
naisargikayoḥ
|
नैसर्गिकासु
naisargikāsu
|