Singular | Dual | Plural | |
Nominativo |
अगूढः
agūḍhaḥ |
अगूढौ
agūḍhau |
अगूढाः
agūḍhāḥ |
Vocativo |
अगूढ
agūḍha |
अगूढौ
agūḍhau |
अगूढाः
agūḍhāḥ |
Acusativo |
अगूढम्
agūḍham |
अगूढौ
agūḍhau |
अगूढान्
agūḍhān |
Instrumental |
अगूढेन
agūḍhena |
अगूढाभ्याम्
agūḍhābhyām |
अगूढैः
agūḍhaiḥ |
Dativo |
अगूढाय
agūḍhāya |
अगूढाभ्याम्
agūḍhābhyām |
अगूढेभ्यः
agūḍhebhyaḥ |
Ablativo |
अगूढात्
agūḍhāt |
अगूढाभ्याम्
agūḍhābhyām |
अगूढेभ्यः
agūḍhebhyaḥ |
Genitivo |
अगूढस्य
agūḍhasya |
अगूढयोः
agūḍhayoḥ |
अगूढानाम्
agūḍhānām |
Locativo |
अगूढे
agūḍhe |
अगूढयोः
agūḍhayoḥ |
अगूढेषु
agūḍheṣu |