Singular | Dual | Plural | |
Nominativo |
पक्ववत्
pakvavat |
पक्ववती
pakvavatī |
पक्ववन्ति
pakvavanti |
Vocativo |
पक्ववत्
pakvavat |
पक्ववती
pakvavatī |
पक्ववन्ति
pakvavanti |
Acusativo |
पक्ववत्
pakvavat |
पक्ववती
pakvavatī |
पक्ववन्ति
pakvavanti |
Instrumental |
पक्ववता
pakvavatā |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भिः
pakvavadbhiḥ |
Dativo |
पक्ववते
pakvavate |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भ्यः
pakvavadbhyaḥ |
Ablativo |
पक्ववतः
pakvavataḥ |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भ्यः
pakvavadbhyaḥ |
Genitivo |
पक्ववतः
pakvavataḥ |
पक्ववतोः
pakvavatoḥ |
पक्ववताम्
pakvavatām |
Locativo |
पक्ववति
pakvavati |
पक्ववतोः
pakvavatoḥ |
पक्ववत्सु
pakvavatsu |