| Singular | Dual | Plural |
Nominativo |
पक्वाशयः
pakvāśayaḥ
|
पक्वाशयौ
pakvāśayau
|
पक्वाशयाः
pakvāśayāḥ
|
Vocativo |
पक्वाशय
pakvāśaya
|
पक्वाशयौ
pakvāśayau
|
पक्वाशयाः
pakvāśayāḥ
|
Acusativo |
पक्वाशयम्
pakvāśayam
|
पक्वाशयौ
pakvāśayau
|
पक्वाशयान्
pakvāśayān
|
Instrumental |
पक्वाशयेन
pakvāśayena
|
पक्वाशयाभ्याम्
pakvāśayābhyām
|
पक्वाशयैः
pakvāśayaiḥ
|
Dativo |
पक्वाशयाय
pakvāśayāya
|
पक्वाशयाभ्याम्
pakvāśayābhyām
|
पक्वाशयेभ्यः
pakvāśayebhyaḥ
|
Ablativo |
पक्वाशयात्
pakvāśayāt
|
पक्वाशयाभ्याम्
pakvāśayābhyām
|
पक्वाशयेभ्यः
pakvāśayebhyaḥ
|
Genitivo |
पक्वाशयस्य
pakvāśayasya
|
पक्वाशययोः
pakvāśayayoḥ
|
पक्वाशयानाम्
pakvāśayānām
|
Locativo |
पक्वाशये
pakvāśaye
|
पक्वाशययोः
pakvāśayayoḥ
|
पक्वाशयेषु
pakvāśayeṣu
|