| Singular | Dual | Plural |
Nominativo |
पचत्पुटः
pacatpuṭaḥ
|
पचत्पुटौ
pacatpuṭau
|
पचत्पुटाः
pacatpuṭāḥ
|
Vocativo |
पचत्पुट
pacatpuṭa
|
पचत्पुटौ
pacatpuṭau
|
पचत्पुटाः
pacatpuṭāḥ
|
Acusativo |
पचत्पुटम्
pacatpuṭam
|
पचत्पुटौ
pacatpuṭau
|
पचत्पुटान्
pacatpuṭān
|
Instrumental |
पचत्पुटेन
pacatpuṭena
|
पचत्पुटाभ्याम्
pacatpuṭābhyām
|
पचत्पुटैः
pacatpuṭaiḥ
|
Dativo |
पचत्पुटाय
pacatpuṭāya
|
पचत्पुटाभ्याम्
pacatpuṭābhyām
|
पचत्पुटेभ्यः
pacatpuṭebhyaḥ
|
Ablativo |
पचत्पुटात्
pacatpuṭāt
|
पचत्पुटाभ्याम्
pacatpuṭābhyām
|
पचत्पुटेभ्यः
pacatpuṭebhyaḥ
|
Genitivo |
पचत्पुटस्य
pacatpuṭasya
|
पचत्पुटयोः
pacatpuṭayoḥ
|
पचत्पुटानाम्
pacatpuṭānām
|
Locativo |
पचत्पुटे
pacatpuṭe
|
पचत्पुटयोः
pacatpuṭayoḥ
|
पचत्पुटेषु
pacatpuṭeṣu
|