Singular | Dual | Plural | |
Nominativo |
पचना
pacanā |
पचने
pacane |
पचनाः
pacanāḥ |
Vocativo |
पचने
pacane |
पचने
pacane |
पचनाः
pacanāḥ |
Acusativo |
पचनाम्
pacanām |
पचने
pacane |
पचनाः
pacanāḥ |
Instrumental |
पचनया
pacanayā |
पचनाभ्याम्
pacanābhyām |
पचनाभिः
pacanābhiḥ |
Dativo |
पचनायै
pacanāyai |
पचनाभ्याम्
pacanābhyām |
पचनाभ्यः
pacanābhyaḥ |
Ablativo |
पचनायाः
pacanāyāḥ |
पचनाभ्याम्
pacanābhyām |
पचनाभ्यः
pacanābhyaḥ |
Genitivo |
पचनायाः
pacanāyāḥ |
पचनयोः
pacanayoḥ |
पचनानाम्
pacanānām |
Locativo |
पचनायाम्
pacanāyām |
पचनयोः
pacanayoḥ |
पचनासु
pacanāsu |