| Singular | Dual | Plural |
Nominativo |
पच्चनिका
paccanikā
|
पच्चनिके
paccanike
|
पच्चनिकाः
paccanikāḥ
|
Vocativo |
पच्चनिके
paccanike
|
पच्चनिके
paccanike
|
पच्चनिकाः
paccanikāḥ
|
Acusativo |
पच्चनिकाम्
paccanikām
|
पच्चनिके
paccanike
|
पच्चनिकाः
paccanikāḥ
|
Instrumental |
पच्चनिकया
paccanikayā
|
पच्चनिकाभ्याम्
paccanikābhyām
|
पच्चनिकाभिः
paccanikābhiḥ
|
Dativo |
पच्चनिकायै
paccanikāyai
|
पच्चनिकाभ्याम्
paccanikābhyām
|
पच्चनिकाभ्यः
paccanikābhyaḥ
|
Ablativo |
पच्चनिकायाः
paccanikāyāḥ
|
पच्चनिकाभ्याम्
paccanikābhyām
|
पच्चनिकाभ्यः
paccanikābhyaḥ
|
Genitivo |
पच्चनिकायाः
paccanikāyāḥ
|
पच्चनिकयोः
paccanikayoḥ
|
पच्चनिकानाम्
paccanikānām
|
Locativo |
पच्चनिकायाम्
paccanikāyām
|
पच्चनिकयोः
paccanikayoḥ
|
पच्चनिकासु
paccanikāsu
|