Ferramentas de sânscrito

Declinação do sânscrito


Declinação de पञ्चगतिसमतिक्रान्त pañcagatisamatikrānta, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पञ्चगतिसमतिक्रान्तः pañcagatisamatikrāntaḥ
पञ्चगतिसमतिक्रान्तौ pañcagatisamatikrāntau
पञ्चगतिसमतिक्रान्ताः pañcagatisamatikrāntāḥ
Vocativo पञ्चगतिसमतिक्रान्त pañcagatisamatikrānta
पञ्चगतिसमतिक्रान्तौ pañcagatisamatikrāntau
पञ्चगतिसमतिक्रान्ताः pañcagatisamatikrāntāḥ
Acusativo पञ्चगतिसमतिक्रान्तम् pañcagatisamatikrāntam
पञ्चगतिसमतिक्रान्तौ pañcagatisamatikrāntau
पञ्चगतिसमतिक्रान्तान् pañcagatisamatikrāntān
Instrumental पञ्चगतिसमतिक्रान्तेन pañcagatisamatikrāntena
पञ्चगतिसमतिक्रान्ताभ्याम् pañcagatisamatikrāntābhyām
पञ्चगतिसमतिक्रान्तैः pañcagatisamatikrāntaiḥ
Dativo पञ्चगतिसमतिक्रान्ताय pañcagatisamatikrāntāya
पञ्चगतिसमतिक्रान्ताभ्याम् pañcagatisamatikrāntābhyām
पञ्चगतिसमतिक्रान्तेभ्यः pañcagatisamatikrāntebhyaḥ
Ablativo पञ्चगतिसमतिक्रान्तात् pañcagatisamatikrāntāt
पञ्चगतिसमतिक्रान्ताभ्याम् pañcagatisamatikrāntābhyām
पञ्चगतिसमतिक्रान्तेभ्यः pañcagatisamatikrāntebhyaḥ
Genitivo पञ्चगतिसमतिक्रान्तस्य pañcagatisamatikrāntasya
पञ्चगतिसमतिक्रान्तयोः pañcagatisamatikrāntayoḥ
पञ्चगतिसमतिक्रान्तानाम् pañcagatisamatikrāntānām
Locativo पञ्चगतिसमतिक्रान्ते pañcagatisamatikrānte
पञ्चगतिसमतिक्रान्तयोः pañcagatisamatikrāntayoḥ
पञ्चगतिसमतिक्रान्तेषु pañcagatisamatikrānteṣu