Singular | Dual | Plural | |
Nominativo |
पत्यम्
patyam |
पत्ये
patye |
पत्यानि
patyāni |
Vocativo |
पत्य
patya |
पत्ये
patye |
पत्यानि
patyāni |
Acusativo |
पत्यम्
patyam |
पत्ये
patye |
पत्यानि
patyāni |
Instrumental |
पत्येन
patyena |
पत्याभ्याम्
patyābhyām |
पत्यैः
patyaiḥ |
Dativo |
पत्याय
patyāya |
पत्याभ्याम्
patyābhyām |
पत्येभ्यः
patyebhyaḥ |
Ablativo |
पत्यात्
patyāt |
पत्याभ्याम्
patyābhyām |
पत्येभ्यः
patyebhyaḥ |
Genitivo |
पत्यस्य
patyasya |
पत्ययोः
patyayoḥ |
पत्यानाम्
patyānām |
Locativo |
पत्ये
patye |
पत्ययोः
patyayoḥ |
पत्येषु
patyeṣu |