Singular | Dual | Plural | |
Nominativo |
पतः
pataḥ |
पतौ
patau |
पताः
patāḥ |
Vocativo |
पत
pata |
पतौ
patau |
पताः
patāḥ |
Acusativo |
पतम्
patam |
पतौ
patau |
पतान्
patān |
Instrumental |
पतेन
patena |
पताभ्याम्
patābhyām |
पतैः
pataiḥ |
Dativo |
पताय
patāya |
पताभ्याम्
patābhyām |
पतेभ्यः
patebhyaḥ |
Ablativo |
पतात्
patāt |
पताभ्याम्
patābhyām |
पतेभ्यः
patebhyaḥ |
Genitivo |
पतस्य
patasya |
पतयोः
patayoḥ |
पतानाम्
patānām |
Locativo |
पते
pate |
पतयोः
patayoḥ |
पतेषु
pateṣu |