| Singular | Dual | Plural |
Nominativo |
पतिधर्मवती
patidharmavatī
|
पतिधर्मवत्यौ
patidharmavatyau
|
पतिधर्मवत्यः
patidharmavatyaḥ
|
Vocativo |
पतिधर्मवति
patidharmavati
|
पतिधर्मवत्यौ
patidharmavatyau
|
पतिधर्मवत्यः
patidharmavatyaḥ
|
Acusativo |
पतिधर्मवतीम्
patidharmavatīm
|
पतिधर्मवत्यौ
patidharmavatyau
|
पतिधर्मवतीः
patidharmavatīḥ
|
Instrumental |
पतिधर्मवत्या
patidharmavatyā
|
पतिधर्मवतीभ्याम्
patidharmavatībhyām
|
पतिधर्मवतीभिः
patidharmavatībhiḥ
|
Dativo |
पतिधर्मवत्यै
patidharmavatyai
|
पतिधर्मवतीभ्याम्
patidharmavatībhyām
|
पतिधर्मवतीभ्यः
patidharmavatībhyaḥ
|
Ablativo |
पतिधर्मवत्याः
patidharmavatyāḥ
|
पतिधर्मवतीभ्याम्
patidharmavatībhyām
|
पतिधर्मवतीभ्यः
patidharmavatībhyaḥ
|
Genitivo |
पतिधर्मवत्याः
patidharmavatyāḥ
|
पतिधर्मवत्योः
patidharmavatyoḥ
|
पतिधर्मवतीनाम्
patidharmavatīnām
|
Locativo |
पतिधर्मवत्याम्
patidharmavatyām
|
पतिधर्मवत्योः
patidharmavatyoḥ
|
पतिधर्मवतीषु
patidharmavatīṣu
|