Singular | Dual | Plural | |
Nominativo |
अपठः
apaṭhaḥ |
अपठौ
apaṭhau |
अपठाः
apaṭhāḥ |
Vocativo |
अपठ
apaṭha |
अपठौ
apaṭhau |
अपठाः
apaṭhāḥ |
Acusativo |
अपठम्
apaṭham |
अपठौ
apaṭhau |
अपठान्
apaṭhān |
Instrumental |
अपठेन
apaṭhena |
अपठाभ्याम्
apaṭhābhyām |
अपठैः
apaṭhaiḥ |
Dativo |
अपठाय
apaṭhāya |
अपठाभ्याम्
apaṭhābhyām |
अपठेभ्यः
apaṭhebhyaḥ |
Ablativo |
अपठात्
apaṭhāt |
अपठाभ्याम्
apaṭhābhyām |
अपठेभ्यः
apaṭhebhyaḥ |
Genitivo |
अपठस्य
apaṭhasya |
अपठयोः
apaṭhayoḥ |
अपठानाम्
apaṭhānām |
Locativo |
अपठे
apaṭhe |
अपठयोः
apaṭhayoḥ |
अपठेषु
apaṭheṣu |