| Singular | Dual | Plural |
Nominativo |
पतिव्रता
pativratā
|
पतिव्रते
pativrate
|
पतिव्रताः
pativratāḥ
|
Vocativo |
पतिव्रते
pativrate
|
पतिव्रते
pativrate
|
पतिव्रताः
pativratāḥ
|
Acusativo |
पतिव्रताम्
pativratām
|
पतिव्रते
pativrate
|
पतिव्रताः
pativratāḥ
|
Instrumental |
पतिव्रतया
pativratayā
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रताभिः
pativratābhiḥ
|
Dativo |
पतिव्रतायै
pativratāyai
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रताभ्यः
pativratābhyaḥ
|
Ablativo |
पतिव्रतायाः
pativratāyāḥ
|
पतिव्रताभ्याम्
pativratābhyām
|
पतिव्रताभ्यः
pativratābhyaḥ
|
Genitivo |
पतिव्रतायाः
pativratāyāḥ
|
पतिव्रतयोः
pativratayoḥ
|
पतिव्रतानाम्
pativratānām
|
Locativo |
पतिव्रतायाम्
pativratāyām
|
पतिव्रतयोः
pativratayoḥ
|
पतिव्रतासु
pativratāsu
|