| Singular | Dual | Plural |
Nominativo |
अपण्डितः
apaṇḍitaḥ
|
अपण्डितौ
apaṇḍitau
|
अपण्डिताः
apaṇḍitāḥ
|
Vocativo |
अपण्डित
apaṇḍita
|
अपण्डितौ
apaṇḍitau
|
अपण्डिताः
apaṇḍitāḥ
|
Acusativo |
अपण्डितम्
apaṇḍitam
|
अपण्डितौ
apaṇḍitau
|
अपण्डितान्
apaṇḍitān
|
Instrumental |
अपण्डितेन
apaṇḍitena
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितैः
apaṇḍitaiḥ
|
Dativo |
अपण्डिताय
apaṇḍitāya
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितेभ्यः
apaṇḍitebhyaḥ
|
Ablativo |
अपण्डितात्
apaṇḍitāt
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितेभ्यः
apaṇḍitebhyaḥ
|
Genitivo |
अपण्डितस्य
apaṇḍitasya
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितानाम्
apaṇḍitānām
|
Locativo |
अपण्डिते
apaṇḍite
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितेषु
apaṇḍiteṣu
|