| Singular | Dual | Plural |
Nominativo |
पतिशोकाकुला
patiśokākulā
|
पतिशोकाकुले
patiśokākule
|
पतिशोकाकुलाः
patiśokākulāḥ
|
Vocativo |
पतिशोकाकुले
patiśokākule
|
पतिशोकाकुले
patiśokākule
|
पतिशोकाकुलाः
patiśokākulāḥ
|
Acusativo |
पतिशोकाकुलाम्
patiśokākulām
|
पतिशोकाकुले
patiśokākule
|
पतिशोकाकुलाः
patiśokākulāḥ
|
Instrumental |
पतिशोकाकुलया
patiśokākulayā
|
पतिशोकाकुलाभ्याम्
patiśokākulābhyām
|
पतिशोकाकुलाभिः
patiśokākulābhiḥ
|
Dativo |
पतिशोकाकुलायै
patiśokākulāyai
|
पतिशोकाकुलाभ्याम्
patiśokākulābhyām
|
पतिशोकाकुलाभ्यः
patiśokākulābhyaḥ
|
Ablativo |
पतिशोकाकुलायाः
patiśokākulāyāḥ
|
पतिशोकाकुलाभ्याम्
patiśokākulābhyām
|
पतिशोकाकुलाभ्यः
patiśokākulābhyaḥ
|
Genitivo |
पतिशोकाकुलायाः
patiśokākulāyāḥ
|
पतिशोकाकुलयोः
patiśokākulayoḥ
|
पतिशोकाकुलानाम्
patiśokākulānām
|
Locativo |
पतिशोकाकुलायाम्
patiśokākulāyām
|
पतिशोकाकुलयोः
patiśokākulayoḥ
|
पतिशोकाकुलासु
patiśokākulāsu
|