| Singular | Dual | Plural |
Nominativo |
पत्नीसंयाजः
patnīsaṁyājaḥ
|
पत्नीसंयाजौ
patnīsaṁyājau
|
पत्नीसंयाजाः
patnīsaṁyājāḥ
|
Vocativo |
पत्नीसंयाज
patnīsaṁyāja
|
पत्नीसंयाजौ
patnīsaṁyājau
|
पत्नीसंयाजाः
patnīsaṁyājāḥ
|
Acusativo |
पत्नीसंयाजम्
patnīsaṁyājam
|
पत्नीसंयाजौ
patnīsaṁyājau
|
पत्नीसंयाजान्
patnīsaṁyājān
|
Instrumental |
पत्नीसंयाजेन
patnīsaṁyājena
|
पत्नीसंयाजाभ्याम्
patnīsaṁyājābhyām
|
पत्नीसंयाजैः
patnīsaṁyājaiḥ
|
Dativo |
पत्नीसंयाजाय
patnīsaṁyājāya
|
पत्नीसंयाजाभ्याम्
patnīsaṁyājābhyām
|
पत्नीसंयाजेभ्यः
patnīsaṁyājebhyaḥ
|
Ablativo |
पत्नीसंयाजात्
patnīsaṁyājāt
|
पत्नीसंयाजाभ्याम्
patnīsaṁyājābhyām
|
पत्नीसंयाजेभ्यः
patnīsaṁyājebhyaḥ
|
Genitivo |
पत्नीसंयाजस्य
patnīsaṁyājasya
|
पत्नीसंयाजयोः
patnīsaṁyājayoḥ
|
पत्नीसंयाजानाम्
patnīsaṁyājānām
|
Locativo |
पत्नीसंयाजे
patnīsaṁyāje
|
पत्नीसंयाजयोः
patnīsaṁyājayoḥ
|
पत्नीसंयाजेषु
patnīsaṁyājeṣu
|