| Singular | Dual | Plural |
Nominativo |
पथकल्पना
pathakalpanā
|
पथकल्पने
pathakalpane
|
पथकल्पनाः
pathakalpanāḥ
|
Vocativo |
पथकल्पने
pathakalpane
|
पथकल्पने
pathakalpane
|
पथकल्पनाः
pathakalpanāḥ
|
Acusativo |
पथकल्पनाम्
pathakalpanām
|
पथकल्पने
pathakalpane
|
पथकल्पनाः
pathakalpanāḥ
|
Instrumental |
पथकल्पनया
pathakalpanayā
|
पथकल्पनाभ्याम्
pathakalpanābhyām
|
पथकल्पनाभिः
pathakalpanābhiḥ
|
Dativo |
पथकल्पनायै
pathakalpanāyai
|
पथकल्पनाभ्याम्
pathakalpanābhyām
|
पथकल्पनाभ्यः
pathakalpanābhyaḥ
|
Ablativo |
पथकल्पनायाः
pathakalpanāyāḥ
|
पथकल्पनाभ्याम्
pathakalpanābhyām
|
पथकल्पनाभ्यः
pathakalpanābhyaḥ
|
Genitivo |
पथकल्पनायाः
pathakalpanāyāḥ
|
पथकल्पनयोः
pathakalpanayoḥ
|
पथकल्पनानाम्
pathakalpanānām
|
Locativo |
पथकल्पनायाम्
pathakalpanāyām
|
पथकल्पनयोः
pathakalpanayoḥ
|
पथकल्पनासु
pathakalpanāsu
|