| Singular | Dual | Plural |
Nominativo |
पथातिथिः
pathātithiḥ
|
पथातिथी
pathātithī
|
पथातिथयः
pathātithayaḥ
|
Vocativo |
पथातिथे
pathātithe
|
पथातिथी
pathātithī
|
पथातिथयः
pathātithayaḥ
|
Acusativo |
पथातिथिम्
pathātithim
|
पथातिथी
pathātithī
|
पथातिथीन्
pathātithīn
|
Instrumental |
पथातिथिना
pathātithinā
|
पथातिथिभ्याम्
pathātithibhyām
|
पथातिथिभिः
pathātithibhiḥ
|
Dativo |
पथातिथये
pathātithaye
|
पथातिथिभ्याम्
pathātithibhyām
|
पथातिथिभ्यः
pathātithibhyaḥ
|
Ablativo |
पथातिथेः
pathātitheḥ
|
पथातिथिभ्याम्
pathātithibhyām
|
पथातिथिभ्यः
pathātithibhyaḥ
|
Genitivo |
पथातिथेः
pathātitheḥ
|
पथातिथ्योः
pathātithyoḥ
|
पथातिथीनाम्
pathātithīnām
|
Locativo |
पथातिथौ
pathātithau
|
पथातिथ्योः
pathātithyoḥ
|
पथातिथिषु
pathātithiṣu
|