| Singular | Dual | Plural |
Nominativo |
पथिप्रियः
pathipriyaḥ
|
पथिप्रियौ
pathipriyau
|
पथिप्रियाः
pathipriyāḥ
|
Vocativo |
पथिप्रिय
pathipriya
|
पथिप्रियौ
pathipriyau
|
पथिप्रियाः
pathipriyāḥ
|
Acusativo |
पथिप्रियम्
pathipriyam
|
पथिप्रियौ
pathipriyau
|
पथिप्रियान्
pathipriyān
|
Instrumental |
पथिप्रियेण
pathipriyeṇa
|
पथिप्रियाभ्याम्
pathipriyābhyām
|
पथिप्रियैः
pathipriyaiḥ
|
Dativo |
पथिप्रियाय
pathipriyāya
|
पथिप्रियाभ्याम्
pathipriyābhyām
|
पथिप्रियेभ्यः
pathipriyebhyaḥ
|
Ablativo |
पथिप्रियात्
pathipriyāt
|
पथिप्रियाभ्याम्
pathipriyābhyām
|
पथिप्रियेभ्यः
pathipriyebhyaḥ
|
Genitivo |
पथिप्रियस्य
pathipriyasya
|
पथिप्रिययोः
pathipriyayoḥ
|
पथिप्रियाणाम्
pathipriyāṇām
|
Locativo |
पथिप्रिये
pathipriye
|
पथिप्रिययोः
pathipriyayoḥ
|
पथिप्रियेषु
pathipriyeṣu
|