Singular | Dual | Plural | |
Nominativo |
पथिमान्
pathimān |
पथिमन्तौ
pathimantau |
पथिमन्तः
pathimantaḥ |
Vocativo |
पथिमन्
pathiman |
पथिमन्तौ
pathimantau |
पथिमन्तः
pathimantaḥ |
Acusativo |
पथिमन्तम्
pathimantam |
पथिमन्तौ
pathimantau |
पथिमतः
pathimataḥ |
Instrumental |
पथिमता
pathimatā |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भिः
pathimadbhiḥ |
Dativo |
पथिमते
pathimate |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भ्यः
pathimadbhyaḥ |
Ablativo |
पथिमतः
pathimataḥ |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भ्यः
pathimadbhyaḥ |
Genitivo |
पथिमतः
pathimataḥ |
पथिमतोः
pathimatoḥ |
पथिमताम्
pathimatām |
Locativo |
पथिमति
pathimati |
पथिमतोः
pathimatoḥ |
पथिमत्सु
pathimatsu |