| Singular | Dual | Plural |
Nominativo |
पथिस्था
pathisthā
|
पथिस्थे
pathisthe
|
पथिस्थाः
pathisthāḥ
|
Vocativo |
पथिस्थे
pathisthe
|
पथिस्थे
pathisthe
|
पथिस्थाः
pathisthāḥ
|
Acusativo |
पथिस्थाम्
pathisthām
|
पथिस्थे
pathisthe
|
पथिस्थाः
pathisthāḥ
|
Instrumental |
पथिस्थया
pathisthayā
|
पथिस्थाभ्याम्
pathisthābhyām
|
पथिस्थाभिः
pathisthābhiḥ
|
Dativo |
पथिस्थायै
pathisthāyai
|
पथिस्थाभ्याम्
pathisthābhyām
|
पथिस्थाभ्यः
pathisthābhyaḥ
|
Ablativo |
पथिस्थायाः
pathisthāyāḥ
|
पथिस्थाभ्याम्
pathisthābhyām
|
पथिस्थाभ्यः
pathisthābhyaḥ
|
Genitivo |
पथिस्थायाः
pathisthāyāḥ
|
पथिस्थयोः
pathisthayoḥ
|
पथिस्थानाम्
pathisthānām
|
Locativo |
पथिस्थायाम्
pathisthāyām
|
पथिस्थयोः
pathisthayoḥ
|
पथिस्थासु
pathisthāsu
|