Singular | Dual | Plural | |
Nominativo |
पथिकम्
pathikam |
पथिके
pathike |
पथिकानि
pathikāni |
Vocativo |
पथिक
pathika |
पथिके
pathike |
पथिकानि
pathikāni |
Acusativo |
पथिकम्
pathikam |
पथिके
pathike |
पथिकानि
pathikāni |
Instrumental |
पथिकेन
pathikena |
पथिकाभ्याम्
pathikābhyām |
पथिकैः
pathikaiḥ |
Dativo |
पथिकाय
pathikāya |
पथिकाभ्याम्
pathikābhyām |
पथिकेभ्यः
pathikebhyaḥ |
Ablativo |
पथिकात्
pathikāt |
पथिकाभ्याम्
pathikābhyām |
पथिकेभ्यः
pathikebhyaḥ |
Genitivo |
पथिकस्य
pathikasya |
पथिकयोः
pathikayoḥ |
पथिकानाम्
pathikānām |
Locativo |
पथिके
pathike |
पथिकयोः
pathikayoḥ |
पथिकेषु
pathikeṣu |