Singular | Dual | Plural | |
Nominativo |
अपतिः
apatiḥ |
अपती
apatī |
अपतयः
apatayaḥ |
Vocativo |
अपते
apate |
अपती
apatī |
अपतयः
apatayaḥ |
Acusativo |
अपतिम्
apatim |
अपती
apatī |
अपतीन्
apatīn |
Instrumental |
अपतिना
apatinā |
अपतिभ्याम्
apatibhyām |
अपतिभिः
apatibhiḥ |
Dativo |
अपतये
apataye |
अपतिभ्याम्
apatibhyām |
अपतिभ्यः
apatibhyaḥ |
Ablativo |
अपतेः
apateḥ |
अपतिभ्याम्
apatibhyām |
अपतिभ्यः
apatibhyaḥ |
Genitivo |
अपतेः
apateḥ |
अपत्योः
apatyoḥ |
अपतीनाम्
apatīnām |
Locativo |
अपतौ
apatau |
अपत्योः
apatyoḥ |
अपतिषु
apatiṣu |