| Singular | Dual | Plural |
Nominativo |
अपत्यकामः
apatyakāmaḥ
|
अपत्यकामौ
apatyakāmau
|
अपत्यकामाः
apatyakāmāḥ
|
Vocativo |
अपत्यकाम
apatyakāma
|
अपत्यकामौ
apatyakāmau
|
अपत्यकामाः
apatyakāmāḥ
|
Acusativo |
अपत्यकामम्
apatyakāmam
|
अपत्यकामौ
apatyakāmau
|
अपत्यकामान्
apatyakāmān
|
Instrumental |
अपत्यकामेन
apatyakāmena
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामैः
apatyakāmaiḥ
|
Dativo |
अपत्यकामाय
apatyakāmāya
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामेभ्यः
apatyakāmebhyaḥ
|
Ablativo |
अपत्यकामात्
apatyakāmāt
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामेभ्यः
apatyakāmebhyaḥ
|
Genitivo |
अपत्यकामस्य
apatyakāmasya
|
अपत्यकामयोः
apatyakāmayoḥ
|
अपत्यकामानाम्
apatyakāmānām
|
Locativo |
अपत्यकामे
apatyakāme
|
अपत्यकामयोः
apatyakāmayoḥ
|
अपत्यकामेषु
apatyakāmeṣu
|