| Singular | Dual | Plural |
Nominativo |
अपत्यकामा
apatyakāmā
|
अपत्यकामे
apatyakāme
|
अपत्यकामाः
apatyakāmāḥ
|
Vocativo |
अपत्यकामे
apatyakāme
|
अपत्यकामे
apatyakāme
|
अपत्यकामाः
apatyakāmāḥ
|
Acusativo |
अपत्यकामाम्
apatyakāmām
|
अपत्यकामे
apatyakāme
|
अपत्यकामाः
apatyakāmāḥ
|
Instrumental |
अपत्यकामया
apatyakāmayā
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामाभिः
apatyakāmābhiḥ
|
Dativo |
अपत्यकामायै
apatyakāmāyai
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामाभ्यः
apatyakāmābhyaḥ
|
Ablativo |
अपत्यकामायाः
apatyakāmāyāḥ
|
अपत्यकामाभ्याम्
apatyakāmābhyām
|
अपत्यकामाभ्यः
apatyakāmābhyaḥ
|
Genitivo |
अपत्यकामायाः
apatyakāmāyāḥ
|
अपत्यकामयोः
apatyakāmayoḥ
|
अपत्यकामानाम्
apatyakāmānām
|
Locativo |
अपत्यकामायाम्
apatyakāmāyām
|
अपत्यकामयोः
apatyakāmayoḥ
|
अपत्यकामासु
apatyakāmāsu
|