Singular | Dual | Plural | |
Nominativo |
अपथा
apathā |
अपथे
apathe |
अपथाः
apathāḥ |
Vocativo |
अपथे
apathe |
अपथे
apathe |
अपथाः
apathāḥ |
Acusativo |
अपथाम्
apathām |
अपथे
apathe |
अपथाः
apathāḥ |
Instrumental |
अपथया
apathayā |
अपथाभ्याम्
apathābhyām |
अपथाभिः
apathābhiḥ |
Dativo |
अपथायै
apathāyai |
अपथाभ्याम्
apathābhyām |
अपथाभ्यः
apathābhyaḥ |
Ablativo |
अपथायाः
apathāyāḥ |
अपथाभ्याम्
apathābhyām |
अपथाभ्यः
apathābhyaḥ |
Genitivo |
अपथायाः
apathāyāḥ |
अपथयोः
apathayoḥ |
अपथानाम्
apathānām |
Locativo |
अपथायाम्
apathāyām |
अपथयोः
apathayoḥ |
अपथासु
apathāsu |