| Singular | Dual | Plural |
Nominativo |
अपथगामिनी
apathagāminī
|
अपथगामिन्यौ
apathagāminyau
|
अपथगामिन्यः
apathagāminyaḥ
|
Vocativo |
अपथगामिनि
apathagāmini
|
अपथगामिन्यौ
apathagāminyau
|
अपथगामिन्यः
apathagāminyaḥ
|
Acusativo |
अपथगामिनीम्
apathagāminīm
|
अपथगामिन्यौ
apathagāminyau
|
अपथगामिनीः
apathagāminīḥ
|
Instrumental |
अपथगामिन्या
apathagāminyā
|
अपथगामिनीभ्याम्
apathagāminībhyām
|
अपथगामिनीभिः
apathagāminībhiḥ
|
Dativo |
अपथगामिन्यै
apathagāminyai
|
अपथगामिनीभ्याम्
apathagāminībhyām
|
अपथगामिनीभ्यः
apathagāminībhyaḥ
|
Ablativo |
अपथगामिन्याः
apathagāminyāḥ
|
अपथगामिनीभ्याम्
apathagāminībhyām
|
अपथगामिनीभ्यः
apathagāminībhyaḥ
|
Genitivo |
अपथगामिन्याः
apathagāminyāḥ
|
अपथगामिन्योः
apathagāminyoḥ
|
अपथगामिनीनाम्
apathagāminīnām
|
Locativo |
अपथगामिन्याम्
apathagāminyām
|
अपथगामिन्योः
apathagāminyoḥ
|
अपथगामिनीषु
apathagāminīṣu
|