Singular | Dual | Plural | |
Nominativo |
अग्धात्
agdhāt |
अग्धादौ
agdhādau |
अग्धादः
agdhādaḥ |
Vocativo |
अग्धात्
agdhāt |
अग्धादौ
agdhādau |
अग्धादः
agdhādaḥ |
Acusativo |
अग्धादम्
agdhādam |
अग्धादौ
agdhādau |
अग्धादः
agdhādaḥ |
Instrumental |
अग्धादा
agdhādā |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भिः
agdhādbhiḥ |
Dativo |
अग्धादे
agdhāde |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भ्यः
agdhādbhyaḥ |
Ablativo |
अग्धादः
agdhādaḥ |
अग्धाद्भ्याम्
agdhādbhyām |
अग्धाद्भ्यः
agdhādbhyaḥ |
Genitivo |
अग्धादः
agdhādaḥ |
अग्धादोः
agdhādoḥ |
अग्धादाम्
agdhādām |
Locativo |
अग्धादि
agdhādi |
अग्धादोः
agdhādoḥ |
अग्धात्सु
agdhātsu |