| Singular | Dual | Plural |
Nominativo |
अपध्वंसः
apadhvaṁsaḥ
|
अपध्वंसौ
apadhvaṁsau
|
अपध्वंसाः
apadhvaṁsāḥ
|
Vocativo |
अपध्वंस
apadhvaṁsa
|
अपध्वंसौ
apadhvaṁsau
|
अपध्वंसाः
apadhvaṁsāḥ
|
Acusativo |
अपध्वंसम्
apadhvaṁsam
|
अपध्वंसौ
apadhvaṁsau
|
अपध्वंसान्
apadhvaṁsān
|
Instrumental |
अपध्वंसेन
apadhvaṁsena
|
अपध्वंसाभ्याम्
apadhvaṁsābhyām
|
अपध्वंसैः
apadhvaṁsaiḥ
|
Dativo |
अपध्वंसाय
apadhvaṁsāya
|
अपध्वंसाभ्याम्
apadhvaṁsābhyām
|
अपध्वंसेभ्यः
apadhvaṁsebhyaḥ
|
Ablativo |
अपध्वंसात्
apadhvaṁsāt
|
अपध्वंसाभ्याम्
apadhvaṁsābhyām
|
अपध्वंसेभ्यः
apadhvaṁsebhyaḥ
|
Genitivo |
अपध्वंसस्य
apadhvaṁsasya
|
अपध्वंसयोः
apadhvaṁsayoḥ
|
अपध्वंसानाम्
apadhvaṁsānām
|
Locativo |
अपध्वंसे
apadhvaṁse
|
अपध्वंसयोः
apadhvaṁsayoḥ
|
अपध्वंसेषु
apadhvaṁseṣu
|