| Singular | Dual | Plural |
Nominativo |
अपध्वंसजः
apadhvaṁsajaḥ
|
अपध्वंसजौ
apadhvaṁsajau
|
अपध्वंसजाः
apadhvaṁsajāḥ
|
Vocativo |
अपध्वंसज
apadhvaṁsaja
|
अपध्वंसजौ
apadhvaṁsajau
|
अपध्वंसजाः
apadhvaṁsajāḥ
|
Acusativo |
अपध्वंसजम्
apadhvaṁsajam
|
अपध्वंसजौ
apadhvaṁsajau
|
अपध्वंसजान्
apadhvaṁsajān
|
Instrumental |
अपध्वंसजेन
apadhvaṁsajena
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजैः
apadhvaṁsajaiḥ
|
Dativo |
अपध्वंसजाय
apadhvaṁsajāya
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजेभ्यः
apadhvaṁsajebhyaḥ
|
Ablativo |
अपध्वंसजात्
apadhvaṁsajāt
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजेभ्यः
apadhvaṁsajebhyaḥ
|
Genitivo |
अपध्वंसजस्य
apadhvaṁsajasya
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजानाम्
apadhvaṁsajānām
|
Locativo |
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजेषु
apadhvaṁsajeṣu
|