| Singular | Dual | Plural |
Nominativo |
परस्परविरुद्धम्
parasparaviruddham
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धानि
parasparaviruddhāni
|
Vocativo |
परस्परविरुद्ध
parasparaviruddha
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धानि
parasparaviruddhāni
|
Acusativo |
परस्परविरुद्धम्
parasparaviruddham
|
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धानि
parasparaviruddhāni
|
Instrumental |
परस्परविरुद्धेन
parasparaviruddhena
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धैः
parasparaviruddhaiḥ
|
Dativo |
परस्परविरुद्धाय
parasparaviruddhāya
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धेभ्यः
parasparaviruddhebhyaḥ
|
Ablativo |
परस्परविरुद्धात्
parasparaviruddhāt
|
परस्परविरुद्धाभ्याम्
parasparaviruddhābhyām
|
परस्परविरुद्धेभ्यः
parasparaviruddhebhyaḥ
|
Genitivo |
परस्परविरुद्धस्य
parasparaviruddhasya
|
परस्परविरुद्धयोः
parasparaviruddhayoḥ
|
परस्परविरुद्धानाम्
parasparaviruddhānām
|
Locativo |
परस्परविरुद्धे
parasparaviruddhe
|
परस्परविरुद्धयोः
parasparaviruddhayoḥ
|
परस्परविरुद्धेषु
parasparaviruddheṣu
|