Singular | Dual | Plural | |
Nominativo |
परस्परानुमतिः
parasparānumatiḥ |
परस्परानुमती
parasparānumatī |
परस्परानुमतयः
parasparānumatayaḥ |
Vocativo |
परस्परानुमते
parasparānumate |
परस्परानुमती
parasparānumatī |
परस्परानुमतयः
parasparānumatayaḥ |
Acusativo |
परस्परानुमतिम्
parasparānumatim |
परस्परानुमती
parasparānumatī |
परस्परानुमतीः
parasparānumatīḥ |
Instrumental |
परस्परानुमत्या
parasparānumatyā |
परस्परानुमतिभ्याम्
parasparānumatibhyām |
परस्परानुमतिभिः
parasparānumatibhiḥ |
Dativo |
परस्परानुमतये
parasparānumataye परस्परानुमत्यै parasparānumatyai |
परस्परानुमतिभ्याम्
parasparānumatibhyām |
परस्परानुमतिभ्यः
parasparānumatibhyaḥ |
Ablativo |
परस्परानुमतेः
parasparānumateḥ परस्परानुमत्याः parasparānumatyāḥ |
परस्परानुमतिभ्याम्
parasparānumatibhyām |
परस्परानुमतिभ्यः
parasparānumatibhyaḥ |
Genitivo |
परस्परानुमतेः
parasparānumateḥ परस्परानुमत्याः parasparānumatyāḥ |
परस्परानुमत्योः
parasparānumatyoḥ |
परस्परानुमतीनाम्
parasparānumatīnām |
Locativo |
परस्परानुमतौ
parasparānumatau परस्परानुमत्याम् parasparānumatyām |
परस्परानुमत्योः
parasparānumatyoḥ |
परस्परानुमतिषु
parasparānumatiṣu |