| Singular | Dual | Plural |
Nominativo |
पराप्रवेशिका
parāpraveśikā
|
पराप्रवेशिके
parāpraveśike
|
पराप्रवेशिकाः
parāpraveśikāḥ
|
Vocativo |
पराप्रवेशिके
parāpraveśike
|
पराप्रवेशिके
parāpraveśike
|
पराप्रवेशिकाः
parāpraveśikāḥ
|
Acusativo |
पराप्रवेशिकाम्
parāpraveśikām
|
पराप्रवेशिके
parāpraveśike
|
पराप्रवेशिकाः
parāpraveśikāḥ
|
Instrumental |
पराप्रवेशिकया
parāpraveśikayā
|
पराप्रवेशिकाभ्याम्
parāpraveśikābhyām
|
पराप्रवेशिकाभिः
parāpraveśikābhiḥ
|
Dativo |
पराप्रवेशिकायै
parāpraveśikāyai
|
पराप्रवेशिकाभ्याम्
parāpraveśikābhyām
|
पराप्रवेशिकाभ्यः
parāpraveśikābhyaḥ
|
Ablativo |
पराप्रवेशिकायाः
parāpraveśikāyāḥ
|
पराप्रवेशिकाभ्याम्
parāpraveśikābhyām
|
पराप्रवेशिकाभ्यः
parāpraveśikābhyaḥ
|
Genitivo |
पराप्रवेशिकायाः
parāpraveśikāyāḥ
|
पराप्रवेशिकयोः
parāpraveśikayoḥ
|
पराप्रवेशिकानाम्
parāpraveśikānām
|
Locativo |
पराप्रवेशिकायाम्
parāpraveśikāyām
|
पराप्रवेशिकयोः
parāpraveśikayoḥ
|
पराप्रवेशिकासु
parāpraveśikāsu
|